Declension table of ?madhujambīra

Deva

MasculineSingularDualPlural
Nominativemadhujambīraḥ madhujambīrau madhujambīrāḥ
Vocativemadhujambīra madhujambīrau madhujambīrāḥ
Accusativemadhujambīram madhujambīrau madhujambīrān
Instrumentalmadhujambīreṇa madhujambīrābhyām madhujambīraiḥ madhujambīrebhiḥ
Dativemadhujambīrāya madhujambīrābhyām madhujambīrebhyaḥ
Ablativemadhujambīrāt madhujambīrābhyām madhujambīrebhyaḥ
Genitivemadhujambīrasya madhujambīrayoḥ madhujambīrāṇām
Locativemadhujambīre madhujambīrayoḥ madhujambīreṣu

Compound madhujambīra -

Adverb -madhujambīram -madhujambīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria