Declension table of ?madhujāta

Deva

NeuterSingularDualPlural
Nominativemadhujātam madhujāte madhujātāni
Vocativemadhujāta madhujāte madhujātāni
Accusativemadhujātam madhujāte madhujātāni
Instrumentalmadhujātena madhujātābhyām madhujātaiḥ
Dativemadhujātāya madhujātābhyām madhujātebhyaḥ
Ablativemadhujātāt madhujātābhyām madhujātebhyaḥ
Genitivemadhujātasya madhujātayoḥ madhujātānām
Locativemadhujāte madhujātayoḥ madhujāteṣu

Compound madhujāta -

Adverb -madhujātam -madhujātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria