Declension table of ?madhujāta

Deva

MasculineSingularDualPlural
Nominativemadhujātaḥ madhujātau madhujātāḥ
Vocativemadhujāta madhujātau madhujātāḥ
Accusativemadhujātam madhujātau madhujātān
Instrumentalmadhujātena madhujātābhyām madhujātaiḥ madhujātebhiḥ
Dativemadhujātāya madhujātābhyām madhujātebhyaḥ
Ablativemadhujātāt madhujātābhyām madhujātebhyaḥ
Genitivemadhujātasya madhujātayoḥ madhujātānām
Locativemadhujāte madhujātayoḥ madhujāteṣu

Compound madhujāta -

Adverb -madhujātam -madhujātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria