Declension table of ?madhuja

Deva

NeuterSingularDualPlural
Nominativemadhujam madhuje madhujāni
Vocativemadhuja madhuje madhujāni
Accusativemadhujam madhuje madhujāni
Instrumentalmadhujena madhujābhyām madhujaiḥ
Dativemadhujāya madhujābhyām madhujebhyaḥ
Ablativemadhujāt madhujābhyām madhujebhyaḥ
Genitivemadhujasya madhujayoḥ madhujānām
Locativemadhuje madhujayoḥ madhujeṣu

Compound madhuja -

Adverb -madhujam -madhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria