Declension table of ?madhuja

Deva

MasculineSingularDualPlural
Nominativemadhujaḥ madhujau madhujāḥ
Vocativemadhuja madhujau madhujāḥ
Accusativemadhujam madhujau madhujān
Instrumentalmadhujena madhujābhyām madhujaiḥ madhujebhiḥ
Dativemadhujāya madhujābhyām madhujebhyaḥ
Ablativemadhujāt madhujābhyām madhujebhyaḥ
Genitivemadhujasya madhujayoḥ madhujānām
Locativemadhuje madhujayoḥ madhujeṣu

Compound madhuja -

Adverb -madhujam -madhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria