Declension table of ?madhughoṣa

Deva

MasculineSingularDualPlural
Nominativemadhughoṣaḥ madhughoṣau madhughoṣāḥ
Vocativemadhughoṣa madhughoṣau madhughoṣāḥ
Accusativemadhughoṣam madhughoṣau madhughoṣān
Instrumentalmadhughoṣeṇa madhughoṣābhyām madhughoṣaiḥ madhughoṣebhiḥ
Dativemadhughoṣāya madhughoṣābhyām madhughoṣebhyaḥ
Ablativemadhughoṣāt madhughoṣābhyām madhughoṣebhyaḥ
Genitivemadhughoṣasya madhughoṣayoḥ madhughoṣāṇām
Locativemadhughoṣe madhughoṣayoḥ madhughoṣeṣu

Compound madhughoṣa -

Adverb -madhughoṣam -madhughoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria