Declension table of ?madhudogha

Deva

MasculineSingularDualPlural
Nominativemadhudoghaḥ madhudoghau madhudoghāḥ
Vocativemadhudogha madhudoghau madhudoghāḥ
Accusativemadhudogham madhudoghau madhudoghān
Instrumentalmadhudoghena madhudoghābhyām madhudoghaiḥ madhudoghebhiḥ
Dativemadhudoghāya madhudoghābhyām madhudoghebhyaḥ
Ablativemadhudoghāt madhudoghābhyām madhudoghebhyaḥ
Genitivemadhudoghasya madhudoghayoḥ madhudoghānām
Locativemadhudoghe madhudoghayoḥ madhudogheṣu

Compound madhudogha -

Adverb -madhudogham -madhudoghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria