Declension table of ?madhudhvaja

Deva

MasculineSingularDualPlural
Nominativemadhudhvajaḥ madhudhvajau madhudhvajāḥ
Vocativemadhudhvaja madhudhvajau madhudhvajāḥ
Accusativemadhudhvajam madhudhvajau madhudhvajān
Instrumentalmadhudhvajena madhudhvajābhyām madhudhvajaiḥ madhudhvajebhiḥ
Dativemadhudhvajāya madhudhvajābhyām madhudhvajebhyaḥ
Ablativemadhudhvajāt madhudhvajābhyām madhudhvajebhyaḥ
Genitivemadhudhvajasya madhudhvajayoḥ madhudhvajānām
Locativemadhudhvaje madhudhvajayoḥ madhudhvajeṣu

Compound madhudhvaja -

Adverb -madhudhvajam -madhudhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria