Declension table of ?madhudhūli

Deva

FeminineSingularDualPlural
Nominativemadhudhūliḥ madhudhūlī madhudhūlayaḥ
Vocativemadhudhūle madhudhūlī madhudhūlayaḥ
Accusativemadhudhūlim madhudhūlī madhudhūlīḥ
Instrumentalmadhudhūlyā madhudhūlibhyām madhudhūlibhiḥ
Dativemadhudhūlyai madhudhūlaye madhudhūlibhyām madhudhūlibhyaḥ
Ablativemadhudhūlyāḥ madhudhūleḥ madhudhūlibhyām madhudhūlibhyaḥ
Genitivemadhudhūlyāḥ madhudhūleḥ madhudhūlyoḥ madhudhūlīnām
Locativemadhudhūlyām madhudhūlau madhudhūlyoḥ madhudhūliṣu

Compound madhudhūli -

Adverb -madhudhūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria