Declension table of ?madhudhenu

Deva

FeminineSingularDualPlural
Nominativemadhudhenuḥ madhudhenū madhudhenavaḥ
Vocativemadhudheno madhudhenū madhudhenavaḥ
Accusativemadhudhenum madhudhenū madhudhenūḥ
Instrumentalmadhudhenvā madhudhenubhyām madhudhenubhiḥ
Dativemadhudhenvai madhudhenave madhudhenubhyām madhudhenubhyaḥ
Ablativemadhudhenvāḥ madhudhenoḥ madhudhenubhyām madhudhenubhyaḥ
Genitivemadhudhenvāḥ madhudhenoḥ madhudhenvoḥ madhudhenūnām
Locativemadhudhenvām madhudhenau madhudhenvoḥ madhudhenuṣu

Compound madhudhenu -

Adverb -madhudhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria