Declension table of ?madhudhātu

Deva

MasculineSingularDualPlural
Nominativemadhudhātuḥ madhudhātū madhudhātavaḥ
Vocativemadhudhāto madhudhātū madhudhātavaḥ
Accusativemadhudhātum madhudhātū madhudhātūn
Instrumentalmadhudhātunā madhudhātubhyām madhudhātubhiḥ
Dativemadhudhātave madhudhātubhyām madhudhātubhyaḥ
Ablativemadhudhātoḥ madhudhātubhyām madhudhātubhyaḥ
Genitivemadhudhātoḥ madhudhātvoḥ madhudhātūnām
Locativemadhudhātau madhudhātvoḥ madhudhātuṣu

Compound madhudhātu -

Adverb -madhudhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria