Declension table of ?madhudhānā

Deva

FeminineSingularDualPlural
Nominativemadhudhānā madhudhāne madhudhānāḥ
Vocativemadhudhāne madhudhāne madhudhānāḥ
Accusativemadhudhānām madhudhāne madhudhānāḥ
Instrumentalmadhudhānayā madhudhānābhyām madhudhānābhiḥ
Dativemadhudhānāyai madhudhānābhyām madhudhānābhyaḥ
Ablativemadhudhānāyāḥ madhudhānābhyām madhudhānābhyaḥ
Genitivemadhudhānāyāḥ madhudhānayoḥ madhudhānānām
Locativemadhudhānāyām madhudhānayoḥ madhudhānāsu

Adverb -madhudhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria