Declension table of ?madhudhāna

Deva

NeuterSingularDualPlural
Nominativemadhudhānam madhudhāne madhudhānāni
Vocativemadhudhāna madhudhāne madhudhānāni
Accusativemadhudhānam madhudhāne madhudhānāni
Instrumentalmadhudhānena madhudhānābhyām madhudhānaiḥ
Dativemadhudhānāya madhudhānābhyām madhudhānebhyaḥ
Ablativemadhudhānāt madhudhānābhyām madhudhānebhyaḥ
Genitivemadhudhānasya madhudhānayoḥ madhudhānānām
Locativemadhudhāne madhudhānayoḥ madhudhāneṣu

Compound madhudhāna -

Adverb -madhudhānam -madhudhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria