Declension table of ?madhudalā

Deva

FeminineSingularDualPlural
Nominativemadhudalā madhudale madhudalāḥ
Vocativemadhudale madhudale madhudalāḥ
Accusativemadhudalām madhudale madhudalāḥ
Instrumentalmadhudalayā madhudalābhyām madhudalābhiḥ
Dativemadhudalāyai madhudalābhyām madhudalābhyaḥ
Ablativemadhudalāyāḥ madhudalābhyām madhudalābhyaḥ
Genitivemadhudalāyāḥ madhudalayoḥ madhudalānām
Locativemadhudalāyām madhudalayoḥ madhudalāsu

Adverb -madhudalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria