Declension table of ?madhucyutā

Deva

FeminineSingularDualPlural
Nominativemadhucyutā madhucyute madhucyutāḥ
Vocativemadhucyute madhucyute madhucyutāḥ
Accusativemadhucyutām madhucyute madhucyutāḥ
Instrumentalmadhucyutayā madhucyutābhyām madhucyutābhiḥ
Dativemadhucyutāyai madhucyutābhyām madhucyutābhyaḥ
Ablativemadhucyutāyāḥ madhucyutābhyām madhucyutābhyaḥ
Genitivemadhucyutāyāḥ madhucyutayoḥ madhucyutānām
Locativemadhucyutāyām madhucyutayoḥ madhucyutāsu

Adverb -madhucyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria