Declension table of ?madhucyuta

Deva

NeuterSingularDualPlural
Nominativemadhucyutam madhucyute madhucyutāni
Vocativemadhucyuta madhucyute madhucyutāni
Accusativemadhucyutam madhucyute madhucyutāni
Instrumentalmadhucyutena madhucyutābhyām madhucyutaiḥ
Dativemadhucyutāya madhucyutābhyām madhucyutebhyaḥ
Ablativemadhucyutāt madhucyutābhyām madhucyutebhyaḥ
Genitivemadhucyutasya madhucyutayoḥ madhucyutānām
Locativemadhucyute madhucyutayoḥ madhucyuteṣu

Compound madhucyuta -

Adverb -madhucyutam -madhucyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria