Declension table of ?madhucyuta

Deva

MasculineSingularDualPlural
Nominativemadhucyutaḥ madhucyutau madhucyutāḥ
Vocativemadhucyuta madhucyutau madhucyutāḥ
Accusativemadhucyutam madhucyutau madhucyutān
Instrumentalmadhucyutena madhucyutābhyām madhucyutaiḥ madhucyutebhiḥ
Dativemadhucyutāya madhucyutābhyām madhucyutebhyaḥ
Ablativemadhucyutāt madhucyutābhyām madhucyutebhyaḥ
Genitivemadhucyutasya madhucyutayoḥ madhucyutānām
Locativemadhucyute madhucyutayoḥ madhucyuteṣu

Compound madhucyuta -

Adverb -madhucyutam -madhucyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria