Declension table of ?madhucchanda

Deva

MasculineSingularDualPlural
Nominativemadhucchandaḥ madhucchandau madhucchandāḥ
Vocativemadhucchanda madhucchandau madhucchandāḥ
Accusativemadhucchandam madhucchandau madhucchandān
Instrumentalmadhucchandena madhucchandābhyām madhucchandaiḥ madhucchandebhiḥ
Dativemadhucchandāya madhucchandābhyām madhucchandebhyaḥ
Ablativemadhucchandāt madhucchandābhyām madhucchandebhyaḥ
Genitivemadhucchandasya madhucchandayoḥ madhucchandānām
Locativemadhucchande madhucchandayoḥ madhucchandeṣu

Compound madhucchanda -

Adverb -madhucchandam -madhucchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria