Declension table of ?madhucchada

Deva

MasculineSingularDualPlural
Nominativemadhucchadaḥ madhucchadau madhucchadāḥ
Vocativemadhucchada madhucchadau madhucchadāḥ
Accusativemadhucchadam madhucchadau madhucchadān
Instrumentalmadhucchadena madhucchadābhyām madhucchadaiḥ madhucchadebhiḥ
Dativemadhucchadāya madhucchadābhyām madhucchadebhyaḥ
Ablativemadhucchadāt madhucchadābhyām madhucchadebhyaḥ
Genitivemadhucchadasya madhucchadayoḥ madhucchadānām
Locativemadhucchade madhucchadayoḥ madhucchadeṣu

Compound madhucchada -

Adverb -madhucchadam -madhucchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria