Declension table of ?madhubrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativemadhubrāhmaṇam madhubrāhmaṇe madhubrāhmaṇāni
Vocativemadhubrāhmaṇa madhubrāhmaṇe madhubrāhmaṇāni
Accusativemadhubrāhmaṇam madhubrāhmaṇe madhubrāhmaṇāni
Instrumentalmadhubrāhmaṇena madhubrāhmaṇābhyām madhubrāhmaṇaiḥ
Dativemadhubrāhmaṇāya madhubrāhmaṇābhyām madhubrāhmaṇebhyaḥ
Ablativemadhubrāhmaṇāt madhubrāhmaṇābhyām madhubrāhmaṇebhyaḥ
Genitivemadhubrāhmaṇasya madhubrāhmaṇayoḥ madhubrāhmaṇānām
Locativemadhubrāhmaṇe madhubrāhmaṇayoḥ madhubrāhmaṇeṣu

Compound madhubrāhmaṇa -

Adverb -madhubrāhmaṇam -madhubrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria