Declension table of ?madhubījapūra

Deva

MasculineSingularDualPlural
Nominativemadhubījapūraḥ madhubījapūrau madhubījapūrāḥ
Vocativemadhubījapūra madhubījapūrau madhubījapūrāḥ
Accusativemadhubījapūram madhubījapūrau madhubījapūrān
Instrumentalmadhubījapūreṇa madhubījapūrābhyām madhubījapūraiḥ madhubījapūrebhiḥ
Dativemadhubījapūrāya madhubījapūrābhyām madhubījapūrebhyaḥ
Ablativemadhubījapūrāt madhubījapūrābhyām madhubījapūrebhyaḥ
Genitivemadhubījapūrasya madhubījapūrayoḥ madhubījapūrāṇām
Locativemadhubījapūre madhubījapūrayoḥ madhubījapūreṣu

Compound madhubījapūra -

Adverb -madhubījapūram -madhubījapūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria