Declension table of ?madhubīja

Deva

MasculineSingularDualPlural
Nominativemadhubījaḥ madhubījau madhubījāḥ
Vocativemadhubīja madhubījau madhubījāḥ
Accusativemadhubījam madhubījau madhubījān
Instrumentalmadhubījena madhubījābhyām madhubījaiḥ madhubījebhiḥ
Dativemadhubījāya madhubījābhyām madhubījebhyaḥ
Ablativemadhubījāt madhubījābhyām madhubījebhyaḥ
Genitivemadhubījasya madhubījayoḥ madhubījānām
Locativemadhubīje madhubījayoḥ madhubījeṣu

Compound madhubīja -

Adverb -madhubījam -madhubījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria