Declension table of ?madhubhujā

Deva

FeminineSingularDualPlural
Nominativemadhubhujā madhubhuje madhubhujāḥ
Vocativemadhubhuje madhubhuje madhubhujāḥ
Accusativemadhubhujām madhubhuje madhubhujāḥ
Instrumentalmadhubhujayā madhubhujābhyām madhubhujābhiḥ
Dativemadhubhujāyai madhubhujābhyām madhubhujābhyaḥ
Ablativemadhubhujāyāḥ madhubhujābhyām madhubhujābhyaḥ
Genitivemadhubhujāyāḥ madhubhujayoḥ madhubhujānām
Locativemadhubhujāyām madhubhujayoḥ madhubhujāsu

Adverb -madhubhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria