Declension table of ?madhubhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativemadhubhakṣaṇam madhubhakṣaṇe madhubhakṣaṇāni
Vocativemadhubhakṣaṇa madhubhakṣaṇe madhubhakṣaṇāni
Accusativemadhubhakṣaṇam madhubhakṣaṇe madhubhakṣaṇāni
Instrumentalmadhubhakṣaṇena madhubhakṣaṇābhyām madhubhakṣaṇaiḥ
Dativemadhubhakṣaṇāya madhubhakṣaṇābhyām madhubhakṣaṇebhyaḥ
Ablativemadhubhakṣaṇāt madhubhakṣaṇābhyām madhubhakṣaṇebhyaḥ
Genitivemadhubhakṣaṇasya madhubhakṣaṇayoḥ madhubhakṣaṇānām
Locativemadhubhakṣaṇe madhubhakṣaṇayoḥ madhubhakṣaṇeṣu

Compound madhubhakṣaṇa -

Adverb -madhubhakṣaṇam -madhubhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria