Declension table of ?madhubhāga

Deva

NeuterSingularDualPlural
Nominativemadhubhāgam madhubhāge madhubhāgāni
Vocativemadhubhāga madhubhāge madhubhāgāni
Accusativemadhubhāgam madhubhāge madhubhāgāni
Instrumentalmadhubhāgena madhubhāgābhyām madhubhāgaiḥ
Dativemadhubhāgāya madhubhāgābhyām madhubhāgebhyaḥ
Ablativemadhubhāgāt madhubhāgābhyām madhubhāgebhyaḥ
Genitivemadhubhāgasya madhubhāgayoḥ madhubhāgānām
Locativemadhubhāge madhubhāgayoḥ madhubhāgeṣu

Compound madhubhāga -

Adverb -madhubhāgam -madhubhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria