Declension table of ?madhubahulā

Deva

FeminineSingularDualPlural
Nominativemadhubahulā madhubahule madhubahulāḥ
Vocativemadhubahule madhubahule madhubahulāḥ
Accusativemadhubahulām madhubahule madhubahulāḥ
Instrumentalmadhubahulayā madhubahulābhyām madhubahulābhiḥ
Dativemadhubahulāyai madhubahulābhyām madhubahulābhyaḥ
Ablativemadhubahulāyāḥ madhubahulābhyām madhubahulābhyaḥ
Genitivemadhubahulāyāḥ madhubahulayoḥ madhubahulānām
Locativemadhubahulāyām madhubahulayoḥ madhubahulāsu

Adverb -madhubahulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria