Declension table of ?madhuṣyanda

Deva

MasculineSingularDualPlural
Nominativemadhuṣyandaḥ madhuṣyandau madhuṣyandāḥ
Vocativemadhuṣyanda madhuṣyandau madhuṣyandāḥ
Accusativemadhuṣyandam madhuṣyandau madhuṣyandān
Instrumentalmadhuṣyandena madhuṣyandābhyām madhuṣyandaiḥ madhuṣyandebhiḥ
Dativemadhuṣyandāya madhuṣyandābhyām madhuṣyandebhyaḥ
Ablativemadhuṣyandāt madhuṣyandābhyām madhuṣyandebhyaḥ
Genitivemadhuṣyandasya madhuṣyandayoḥ madhuṣyandānām
Locativemadhuṣyande madhuṣyandayoḥ madhuṣyandeṣu

Compound madhuṣyanda -

Adverb -madhuṣyandam -madhuṣyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria