Declension table of ?madhuṣuttamā

Deva

FeminineSingularDualPlural
Nominativemadhuṣuttamā madhuṣuttame madhuṣuttamāḥ
Vocativemadhuṣuttame madhuṣuttame madhuṣuttamāḥ
Accusativemadhuṣuttamām madhuṣuttame madhuṣuttamāḥ
Instrumentalmadhuṣuttamayā madhuṣuttamābhyām madhuṣuttamābhiḥ
Dativemadhuṣuttamāyai madhuṣuttamābhyām madhuṣuttamābhyaḥ
Ablativemadhuṣuttamāyāḥ madhuṣuttamābhyām madhuṣuttamābhyaḥ
Genitivemadhuṣuttamāyāḥ madhuṣuttamayoḥ madhuṣuttamānām
Locativemadhuṣuttamāyām madhuṣuttamayoḥ madhuṣuttamāsu

Adverb -madhuṣuttamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria