Declension table of ?madhuṣuttama

Deva

MasculineSingularDualPlural
Nominativemadhuṣuttamaḥ madhuṣuttamau madhuṣuttamāḥ
Vocativemadhuṣuttama madhuṣuttamau madhuṣuttamāḥ
Accusativemadhuṣuttamam madhuṣuttamau madhuṣuttamān
Instrumentalmadhuṣuttamena madhuṣuttamābhyām madhuṣuttamaiḥ madhuṣuttamebhiḥ
Dativemadhuṣuttamāya madhuṣuttamābhyām madhuṣuttamebhyaḥ
Ablativemadhuṣuttamāt madhuṣuttamābhyām madhuṣuttamebhyaḥ
Genitivemadhuṣuttamasya madhuṣuttamayoḥ madhuṣuttamānām
Locativemadhuṣuttame madhuṣuttamayoḥ madhuṣuttameṣu

Compound madhuṣuttama -

Adverb -madhuṣuttamam -madhuṣuttamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria