Declension table of ?madhuṣutā

Deva

FeminineSingularDualPlural
Nominativemadhuṣutā madhuṣute madhuṣutāḥ
Vocativemadhuṣute madhuṣute madhuṣutāḥ
Accusativemadhuṣutām madhuṣute madhuṣutāḥ
Instrumentalmadhuṣutayā madhuṣutābhyām madhuṣutābhiḥ
Dativemadhuṣutāyai madhuṣutābhyām madhuṣutābhyaḥ
Ablativemadhuṣutāyāḥ madhuṣutābhyām madhuṣutābhyaḥ
Genitivemadhuṣutāyāḥ madhuṣutayoḥ madhuṣutānām
Locativemadhuṣutāyām madhuṣutayoḥ madhuṣutāsu

Adverb -madhuṣutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria