Declension table of ?madhuṣut

Deva

NeuterSingularDualPlural
Nominativemadhuṣut madhuṣutī madhuṣunti
Vocativemadhuṣut madhuṣutī madhuṣunti
Accusativemadhuṣut madhuṣutī madhuṣunti
Instrumentalmadhuṣutā madhuṣudbhyām madhuṣudbhiḥ
Dativemadhuṣute madhuṣudbhyām madhuṣudbhyaḥ
Ablativemadhuṣutaḥ madhuṣudbhyām madhuṣudbhyaḥ
Genitivemadhuṣutaḥ madhuṣutoḥ madhuṣutām
Locativemadhuṣuti madhuṣutoḥ madhuṣutsu

Compound madhuṣut -

Adverb -madhuṣut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria