Declension table of ?madhuṣṭhīla

Deva

MasculineSingularDualPlural
Nominativemadhuṣṭhīlaḥ madhuṣṭhīlau madhuṣṭhīlāḥ
Vocativemadhuṣṭhīla madhuṣṭhīlau madhuṣṭhīlāḥ
Accusativemadhuṣṭhīlam madhuṣṭhīlau madhuṣṭhīlān
Instrumentalmadhuṣṭhīlena madhuṣṭhīlābhyām madhuṣṭhīlaiḥ madhuṣṭhīlebhiḥ
Dativemadhuṣṭhīlāya madhuṣṭhīlābhyām madhuṣṭhīlebhyaḥ
Ablativemadhuṣṭhīlāt madhuṣṭhīlābhyām madhuṣṭhīlebhyaḥ
Genitivemadhuṣṭhīlasya madhuṣṭhīlayoḥ madhuṣṭhīlānām
Locativemadhuṣṭhīle madhuṣṭhīlayoḥ madhuṣṭhīleṣu

Compound madhuṣṭhīla -

Adverb -madhuṣṭhīlam -madhuṣṭhīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria