Declension table of ?madhuṣṭhāla

Deva

NeuterSingularDualPlural
Nominativemadhuṣṭhālam madhuṣṭhāle madhuṣṭhālāni
Vocativemadhuṣṭhāla madhuṣṭhāle madhuṣṭhālāni
Accusativemadhuṣṭhālam madhuṣṭhāle madhuṣṭhālāni
Instrumentalmadhuṣṭhālena madhuṣṭhālābhyām madhuṣṭhālaiḥ
Dativemadhuṣṭhālāya madhuṣṭhālābhyām madhuṣṭhālebhyaḥ
Ablativemadhuṣṭhālāt madhuṣṭhālābhyām madhuṣṭhālebhyaḥ
Genitivemadhuṣṭhālasya madhuṣṭhālayoḥ madhuṣṭhālānām
Locativemadhuṣṭhāle madhuṣṭhālayoḥ madhuṣṭhāleṣu

Compound madhuṣṭhāla -

Adverb -madhuṣṭhālam -madhuṣṭhālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria