Declension table of ?madguśa

Deva

MasculineSingularDualPlural
Nominativemadguśaḥ madguśau madguśāḥ
Vocativemadguśa madguśau madguśāḥ
Accusativemadguśam madguśau madguśān
Instrumentalmadguśena madguśābhyām madguśaiḥ madguśebhiḥ
Dativemadguśāya madguśābhyām madguśebhyaḥ
Ablativemadguśāt madguśābhyām madguśebhyaḥ
Genitivemadguśasya madguśayoḥ madguśānām
Locativemadguśe madguśayoḥ madguśeṣu

Compound madguśa -

Adverb -madguśam -madguśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria