Declension table of ?madguraka

Deva

MasculineSingularDualPlural
Nominativemadgurakaḥ madgurakau madgurakāḥ
Vocativemadguraka madgurakau madgurakāḥ
Accusativemadgurakam madgurakau madgurakān
Instrumentalmadgurakeṇa madgurakābhyām madgurakaiḥ madgurakebhiḥ
Dativemadgurakāya madgurakābhyām madgurakebhyaḥ
Ablativemadgurakāt madgurakābhyām madgurakebhyaḥ
Genitivemadgurakasya madgurakayoḥ madgurakāṇām
Locativemadgurake madgurakayoḥ madgurakeṣu

Compound madguraka -

Adverb -madgurakam -madgurakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria