Declension table of ?madbhaktā

Deva

FeminineSingularDualPlural
Nominativemadbhaktā madbhakte madbhaktāḥ
Vocativemadbhakte madbhakte madbhaktāḥ
Accusativemadbhaktām madbhakte madbhaktāḥ
Instrumentalmadbhaktayā madbhaktābhyām madbhaktābhiḥ
Dativemadbhaktāyai madbhaktābhyām madbhaktābhyaḥ
Ablativemadbhaktāyāḥ madbhaktābhyām madbhaktābhyaḥ
Genitivemadbhaktāyāḥ madbhaktayoḥ madbhaktānām
Locativemadbhaktāyām madbhaktayoḥ madbhaktāsu

Adverb -madbhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria