Declension table of ?madbandhanasamudbhavā

Deva

FeminineSingularDualPlural
Nominativemadbandhanasamudbhavā madbandhanasamudbhave madbandhanasamudbhavāḥ
Vocativemadbandhanasamudbhave madbandhanasamudbhave madbandhanasamudbhavāḥ
Accusativemadbandhanasamudbhavām madbandhanasamudbhave madbandhanasamudbhavāḥ
Instrumentalmadbandhanasamudbhavayā madbandhanasamudbhavābhyām madbandhanasamudbhavābhiḥ
Dativemadbandhanasamudbhavāyai madbandhanasamudbhavābhyām madbandhanasamudbhavābhyaḥ
Ablativemadbandhanasamudbhavāyāḥ madbandhanasamudbhavābhyām madbandhanasamudbhavābhyaḥ
Genitivemadbandhanasamudbhavāyāḥ madbandhanasamudbhavayoḥ madbandhanasamudbhavānām
Locativemadbandhanasamudbhavāyām madbandhanasamudbhavayoḥ madbandhanasamudbhavāsu

Adverb -madbandhanasamudbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria