Declension table of ?madavikṣipta

Deva

MasculineSingularDualPlural
Nominativemadavikṣiptaḥ madavikṣiptau madavikṣiptāḥ
Vocativemadavikṣipta madavikṣiptau madavikṣiptāḥ
Accusativemadavikṣiptam madavikṣiptau madavikṣiptān
Instrumentalmadavikṣiptena madavikṣiptābhyām madavikṣiptaiḥ madavikṣiptebhiḥ
Dativemadavikṣiptāya madavikṣiptābhyām madavikṣiptebhyaḥ
Ablativemadavikṣiptāt madavikṣiptābhyām madavikṣiptebhyaḥ
Genitivemadavikṣiptasya madavikṣiptayoḥ madavikṣiptānām
Locativemadavikṣipte madavikṣiptayoḥ madavikṣipteṣu

Compound madavikṣipta -

Adverb -madavikṣiptam -madavikṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria