Declension table of ?madavīrya

Deva

NeuterSingularDualPlural
Nominativemadavīryam madavīrye madavīryāṇi
Vocativemadavīrya madavīrye madavīryāṇi
Accusativemadavīryam madavīrye madavīryāṇi
Instrumentalmadavīryeṇa madavīryābhyām madavīryaiḥ
Dativemadavīryāya madavīryābhyām madavīryebhyaḥ
Ablativemadavīryāt madavīryābhyām madavīryebhyaḥ
Genitivemadavīryasya madavīryayoḥ madavīryāṇām
Locativemadavīrye madavīryayoḥ madavīryeṣu

Compound madavīrya -

Adverb -madavīryam -madavīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria