Declension table of madavihvala

Deva

MasculineSingularDualPlural
Nominativemadavihvalaḥ madavihvalau madavihvalāḥ
Vocativemadavihvala madavihvalau madavihvalāḥ
Accusativemadavihvalam madavihvalau madavihvalān
Instrumentalmadavihvalena madavihvalābhyām madavihvalaiḥ madavihvalebhiḥ
Dativemadavihvalāya madavihvalābhyām madavihvalebhyaḥ
Ablativemadavihvalāt madavihvalābhyām madavihvalebhyaḥ
Genitivemadavihvalasya madavihvalayoḥ madavihvalānām
Locativemadavihvale madavihvalayoḥ madavihvaleṣu

Compound madavihvala -

Adverb -madavihvalam -madavihvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria