Declension table of ?madavāri

Deva

NeuterSingularDualPlural
Nominativemadavāri madavāriṇī madavārīṇi
Vocativemadavāri madavāriṇī madavārīṇi
Accusativemadavāri madavāriṇī madavārīṇi
Instrumentalmadavāriṇā madavāribhyām madavāribhiḥ
Dativemadavāriṇe madavāribhyām madavāribhyaḥ
Ablativemadavāriṇaḥ madavāribhyām madavāribhyaḥ
Genitivemadavāriṇaḥ madavāriṇoḥ madavārīṇām
Locativemadavāriṇi madavāriṇoḥ madavāriṣu

Compound madavāri -

Adverb -madavāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria