Declension table of ?madavṛddha

Deva

NeuterSingularDualPlural
Nominativemadavṛddham madavṛddhe madavṛddhāni
Vocativemadavṛddha madavṛddhe madavṛddhāni
Accusativemadavṛddham madavṛddhe madavṛddhāni
Instrumentalmadavṛddhena madavṛddhābhyām madavṛddhaiḥ
Dativemadavṛddhāya madavṛddhābhyām madavṛddhebhyaḥ
Ablativemadavṛddhāt madavṛddhābhyām madavṛddhebhyaḥ
Genitivemadavṛddhasya madavṛddhayoḥ madavṛddhānām
Locativemadavṛddhe madavṛddhayoḥ madavṛddheṣu

Compound madavṛddha -

Adverb -madavṛddham -madavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria