Declension table of ?madavṛddha

Deva

MasculineSingularDualPlural
Nominativemadavṛddhaḥ madavṛddhau madavṛddhāḥ
Vocativemadavṛddha madavṛddhau madavṛddhāḥ
Accusativemadavṛddham madavṛddhau madavṛddhān
Instrumentalmadavṛddhena madavṛddhābhyām madavṛddhaiḥ madavṛddhebhiḥ
Dativemadavṛddhāya madavṛddhābhyām madavṛddhebhyaḥ
Ablativemadavṛddhāt madavṛddhābhyām madavṛddhebhyaḥ
Genitivemadavṛddhasya madavṛddhayoḥ madavṛddhānām
Locativemadavṛddhe madavṛddhayoḥ madavṛddheṣu

Compound madavṛddha -

Adverb -madavṛddham -madavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria