Declension table of madasthāna

Deva

NeuterSingularDualPlural
Nominativemadasthānam madasthāne madasthānāni
Vocativemadasthāna madasthāne madasthānāni
Accusativemadasthānam madasthāne madasthānāni
Instrumentalmadasthānena madasthānābhyām madasthānaiḥ
Dativemadasthānāya madasthānābhyām madasthānebhyaḥ
Ablativemadasthānāt madasthānābhyām madasthānebhyaḥ
Genitivemadasthānasya madasthānayoḥ madasthānānām
Locativemadasthāne madasthānayoḥ madasthāneṣu

Compound madasthāna -

Adverb -madasthānam -madasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria