Declension table of ?madasrāvinī

Deva

FeminineSingularDualPlural
Nominativemadasrāvinī madasrāvinyau madasrāvinyaḥ
Vocativemadasrāvini madasrāvinyau madasrāvinyaḥ
Accusativemadasrāvinīm madasrāvinyau madasrāvinīḥ
Instrumentalmadasrāvinyā madasrāvinībhyām madasrāvinībhiḥ
Dativemadasrāvinyai madasrāvinībhyām madasrāvinībhyaḥ
Ablativemadasrāvinyāḥ madasrāvinībhyām madasrāvinībhyaḥ
Genitivemadasrāvinyāḥ madasrāvinyoḥ madasrāvinīnām
Locativemadasrāvinyām madasrāvinyoḥ madasrāvinīṣu

Compound madasrāvini - madasrāvinī -

Adverb -madasrāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria