Declension table of ?madaprada

Deva

MasculineSingularDualPlural
Nominativemadapradaḥ madapradau madapradāḥ
Vocativemadaprada madapradau madapradāḥ
Accusativemadapradam madapradau madapradān
Instrumentalmadapradena madapradābhyām madapradaiḥ madapradebhiḥ
Dativemadapradāya madapradābhyām madapradebhyaḥ
Ablativemadapradāt madapradābhyām madapradebhyaḥ
Genitivemadapradasya madapradayoḥ madapradānām
Locativemadaprade madapradayoḥ madapradeṣu

Compound madaprada -

Adverb -madapradam -madapradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria