Declension table of ?madapaṭu

Deva

NeuterSingularDualPlural
Nominativemadapaṭu madapaṭunī madapaṭūni
Vocativemadapaṭu madapaṭunī madapaṭūni
Accusativemadapaṭu madapaṭunī madapaṭūni
Instrumentalmadapaṭunā madapaṭubhyām madapaṭubhiḥ
Dativemadapaṭune madapaṭubhyām madapaṭubhyaḥ
Ablativemadapaṭunaḥ madapaṭubhyām madapaṭubhyaḥ
Genitivemadapaṭunaḥ madapaṭunoḥ madapaṭūnām
Locativemadapaṭuni madapaṭunoḥ madapaṭuṣu

Compound madapaṭu -

Adverb -madapaṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria