Declension table of ?madanodyāna

Deva

NeuterSingularDualPlural
Nominativemadanodyānam madanodyāne madanodyānāni
Vocativemadanodyāna madanodyāne madanodyānāni
Accusativemadanodyānam madanodyāne madanodyānāni
Instrumentalmadanodyānena madanodyānābhyām madanodyānaiḥ
Dativemadanodyānāya madanodyānābhyām madanodyānebhyaḥ
Ablativemadanodyānāt madanodyānābhyām madanodyānebhyaḥ
Genitivemadanodyānasya madanodyānayoḥ madanodyānānām
Locativemadanodyāne madanodyānayoḥ madanodyāneṣu

Compound madanodyāna -

Adverb -madanodyānam -madanodyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria