Declension table of ?madanaviklavā

Deva

FeminineSingularDualPlural
Nominativemadanaviklavā madanaviklave madanaviklavāḥ
Vocativemadanaviklave madanaviklave madanaviklavāḥ
Accusativemadanaviklavām madanaviklave madanaviklavāḥ
Instrumentalmadanaviklavayā madanaviklavābhyām madanaviklavābhiḥ
Dativemadanaviklavāyai madanaviklavābhyām madanaviklavābhyaḥ
Ablativemadanaviklavāyāḥ madanaviklavābhyām madanaviklavābhyaḥ
Genitivemadanaviklavāyāḥ madanaviklavayoḥ madanaviklavānām
Locativemadanaviklavāyām madanaviklavayoḥ madanaviklavāsu

Adverb -madanaviklavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria