Declension table of ?madanavahniśikhāvalī

Deva

FeminineSingularDualPlural
Nominativemadanavahniśikhāvalī madanavahniśikhāvalyau madanavahniśikhāvalyaḥ
Vocativemadanavahniśikhāvali madanavahniśikhāvalyau madanavahniśikhāvalyaḥ
Accusativemadanavahniśikhāvalīm madanavahniśikhāvalyau madanavahniśikhāvalīḥ
Instrumentalmadanavahniśikhāvalyā madanavahniśikhāvalībhyām madanavahniśikhāvalībhiḥ
Dativemadanavahniśikhāvalyai madanavahniśikhāvalībhyām madanavahniśikhāvalībhyaḥ
Ablativemadanavahniśikhāvalyāḥ madanavahniśikhāvalībhyām madanavahniśikhāvalībhyaḥ
Genitivemadanavahniśikhāvalyāḥ madanavahniśikhāvalyoḥ madanavahniśikhāvalīnām
Locativemadanavahniśikhāvalyām madanavahniśikhāvalyoḥ madanavahniśikhāvalīṣu

Compound madanavahniśikhāvali - madanavahniśikhāvalī -

Adverb -madanavahniśikhāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria